रिङ्ग्य శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
సంబోధన
रिङ्ग्य
रिङ्ग्ये
रिङ्ग्याणि
ద్వితీయా
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
తృతీయా
रिङ्ग्येण
रिङ्ग्याभ्याम्
रिङ्ग्यैः
చతుర్థీ
रिङ्ग्याय
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
పంచమీ
रिङ्ग्यात् / रिङ्ग्याद्
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
షష్ఠీ
रिङ्ग्यस्य
रिङ्ग्ययोः
रिङ्ग्याणाम्
సప్తమీ
रिङ्ग्ये
रिङ्ग्ययोः
रिङ्ग्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
సంబోధన
रिङ्ग्य
रिङ्ग्ये
रिङ्ग्याणि
ద్వితీయా
रिङ्ग्यम्
रिङ्ग्ये
रिङ्ग्याणि
తృతీయా
रिङ्ग्येण
रिङ्ग्याभ्याम्
रिङ्ग्यैः
చతుర్థీ
रिङ्ग्याय
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
పంచమీ
रिङ्ग्यात् / रिङ्ग्याद्
रिङ्ग्याभ्याम्
रिङ्ग्येभ्यः
షష్ఠీ
रिङ्ग्यस्य
रिङ्ग्ययोः
रिङ्ग्याणाम्
సప్తమీ
रिङ्ग्ये
रिङ्ग्ययोः
रिङ्ग्येषु


ఇతరులు