रिङ्गितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
సంబోధన
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ద్వితీయా
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
తృతీయా
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
చతుర్థీ
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
పంచమీ
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
షష్ఠీ
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
సప్తమీ
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
సంబోధన
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
ద్వితీయా
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
తృతీయా
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
చతుర్థీ
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
పంచమీ
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
షష్ఠీ
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
సప్తమీ
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु


ఇతరులు