Declension of रिङ्गितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Vocative
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Accusative
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Instrumental
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
Dative
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
Ablative
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
Genitive
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
Locative
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु
 
Sing.
Dual
Plu.
Nomin.
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Vocative
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Accus.
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
Instrum.
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
Dative
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
Ablative
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
Genitive
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
Locative
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु


Others