रिङ्गितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
సంబోధన
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
ద్వితీయా
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
తృతీయా
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
చతుర్థీ
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
పంచమీ
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
షష్ఠీ
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
సప్తమీ
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
సంబోధన
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
ద్వితీయా
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
తృతీయా
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
చతుర్థీ
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
పంచమీ
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
షష్ఠీ
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
సప్తమీ
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु


ఇతరులు