Declension of रिङ्गितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
Vocative
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
Accusative
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
Instrumental
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
Dative
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
Ablative
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
Genitive
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
Locative
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
Vocative
रिङ्गितव्य
रिङ्गितव्ये
रिङ्गितव्यानि
Accus.
रिङ्गितव्यम्
रिङ्गितव्ये
रिङ्गितव्यानि
Instrum.
रिङ्गितव्येन
रिङ्गितव्याभ्याम्
रिङ्गितव्यैः
Dative
रिङ्गितव्याय
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
Ablative
रिङ्गितव्यात् / रिङ्गितव्याद्
रिङ्गितव्याभ्याम्
रिङ्गितव्येभ्यः
Genitive
रिङ्गितव्यस्य
रिङ्गितव्ययोः
रिङ्गितव्यानाम्
Locative
रिङ्गितव्ये
रिङ्गितव्ययोः
रिङ्गितव्येषु


Others