रिङ्गन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
సంబోధన
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ద్వితీయా
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
తృతీయా
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
చతుర్థీ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
పంచమీ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
షష్ఠీ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
సప్తమీ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
సంబోధన
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ద్వితీయా
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
తృతీయా
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
చతుర్థీ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
పంచమీ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
షష్ఠీ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
సప్తమీ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु