रिङ्गन्ती শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
সম্বোধন
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
দ্বিতীয়া
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
তৃতীয়া
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
চতুর্থী
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
পঞ্চমী
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ষষ্ঠী
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
সপ্তমী
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
সম্বোধন
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
দ্বিতীয়া
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
তৃতীয়া
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
চতুর্থী
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
পঞ্চমী
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ষষ্ঠী
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
সপ্তমী
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु