Declension of रिङ्गन्ती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
Vocative
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
Accusative
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
Instrumental
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
Dative
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
Ablative
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
Genitive
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
Locative
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
Sing.
Dual
Plu.
Nomin.
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
Vocative
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
Accus.
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
Instrum.
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
Dative
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
Ablative
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
Genitive
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
Locative
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु