रिङ्खितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
సంబోధన
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ద్వితీయా
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
తృతీయా
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
చతుర్థీ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
పంచమీ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
షష్ఠీ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
సప్తమీ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
సంబోధన
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ద్వితీయా
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
తృతీయా
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
చతుర్థీ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
పంచమీ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
షష్ఠీ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
సప్తమీ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


ఇతరులు