रिङ्खितव्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
সম্বোধন
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
দ্বিতীয়া
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
তৃতীয়া
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
চতুর্থী
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
পঞ্চমী
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ষষ্ঠী
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
সপ্তমী
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
সম্বোধন
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
দ্বিতীয়া
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
তৃতীয়া
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
চতুর্থী
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
পঞ্চমী
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ষষ্ঠী
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
সপ্তমী
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


অন্যান্য