Declension of रिङ्खितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
Vocative
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
Accusative
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
Instrumental
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
Dative
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
Ablative
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
Genitive
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
Locative
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
Vocative
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
Accus.
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
Instrum.
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
Dative
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
Ablative
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
Genitive
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
Locative
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


Others