Declension of राष्ट्र

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
Vocative
राष्ट्र
राष्ट्रे
राष्ट्राणि
Accusative
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
Instrumental
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
Dative
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
Ablative
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
Genitive
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
Locative
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु
 
Sing.
Dual
Plu.
Nomin.
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
Vocative
राष्ट्र
राष्ट्रे
राष्ट्राणि
Accus.
राष्ट्रम्
राष्ट्रे
राष्ट्राणि
Instrum.
राष्ट्रेण
राष्ट्राभ्याम्
राष्ट्रैः
Dative
राष्ट्राय
राष्ट्राभ्याम्
राष्ट्रेभ्यः
Ablative
राष्ट्रात् / राष्ट्राद्
राष्ट्राभ्याम्
राष्ट्रेभ्यः
Genitive
राष्ट्रस्य
राष्ट्रयोः
राष्ट्राणाम्
Locative
राष्ट्रे
राष्ट्रयोः
राष्ट्रेषु


Others