रात्रि శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रात्रिः
रात्री
रात्रयः
సంబోధన
रात्रे
रात्री
रात्रयः
ద్వితీయా
रात्रिम्
रात्री
रात्रीः
తృతీయా
रात्र्या
रात्रिभ्याम्
रात्रिभिः
చతుర్థీ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
పంచమీ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
షష్ఠీ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
సప్తమీ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रात्रिः
रात्री
रात्रयः
సంబోధన
रात्रे
रात्री
रात्रयः
ద్వితీయా
रात्रिम्
रात्री
रात्रीः
తృతీయా
रात्र्या
रात्रिभ्याम्
रात्रिभिः
చతుర్థీ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
పంచమీ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
షష్ఠీ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
సప్తమీ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु