रात्रि শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रात्रिः
रात्री
रात्रयः
সম্বোধন
रात्रे
रात्री
रात्रयः
দ্বিতীয়া
रात्रिम्
रात्री
रात्रीः
তৃতীয়া
रात्र्या
रात्रिभ्याम्
रात्रिभिः
চতুর্থী
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
পঞ্চমী
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ষষ্ঠী
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
সপ্তমী
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रात्रिः
रात्री
रात्रयः
সম্বোধন
रात्रे
रात्री
रात्रयः
দ্বিতীয়া
रात्रिम्
रात्री
रात्रीः
তৃতীয়া
रात्र्या
रात्रिभ्याम्
रात्रिभिः
চতুর্থী
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
পঞ্চমী
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ষষ্ঠী
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
সপ্তমী
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु