Declension of रात्रि

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
रात्रिः
रात्री
रात्रयः
Vocative
रात्रे
रात्री
रात्रयः
Accusative
रात्रिम्
रात्री
रात्रीः
Instrumental
रात्र्या
रात्रिभ्याम्
रात्रिभिः
Dative
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
Ablative
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
Genitive
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
Locative
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
Sing.
Dual
Plu.
Nomin.
रात्रिः
रात्री
रात्रयः
Vocative
रात्रे
रात्री
रात्रयः
Accus.
रात्रिम्
रात्री
रात्रीः
Instrum.
रात्र्या
रात्रिभ्याम्
रात्रिभिः
Dative
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
Ablative
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
Genitive
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
Locative
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु