राज् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राट् / राड्
राजौ
राजः
సంబోధన
राट् / राड्
राजौ
राजः
ద్వితీయా
राजम्
राजौ
राजः
తృతీయా
राजा
राड्भ्याम्
राड्भिः
చతుర్థీ
राजे
राड्भ्याम्
राड्भ्यः
పంచమీ
राजः
राड्भ्याम्
राड्भ्यः
షష్ఠీ
राजः
राजोः
राजाम्
సప్తమీ
राजि
राजोः
राट्त्सु / राट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
राट् / राड्
राजौ
राजः
సంబోధన
राट् / राड्
राजौ
राजः
ద్వితీయా
राजम्
राजौ
राजः
తృతీయా
राजा
राड्भ्याम्
राड्भिः
చతుర్థీ
राजे
राड्भ्याम्
राड्भ्यः
పంచమీ
राजः
राड्भ्याम्
राड्भ्यः
షష్ఠీ
राजः
राजोः
राजाम्
సప్తమీ
राजि
राजोः
राट्त्सु / राट्सु