राजमाष्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
राजमाष्यः
राजमाष्यौ
राजमाष्याः
সম্বোধন
राजमाष्य
राजमाष्यौ
राजमाष्याः
দ্বিতীয়া
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
তৃতীয়া
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
চতুর্থী
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
পঞ্চমী
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
ষষ্ঠী
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
সপ্তমী
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु
এক
দ্বিবচন
বহু.
প্রথমা
राजमाष्यः
राजमाष्यौ
राजमाष्याः
সম্বোধন
राजमाष्य
राजमाष्यौ
राजमाष्याः
দ্বিতীয়া
राजमाष्यम्
राजमाष्यौ
राजमाष्यान्
তৃতীয়া
राजमाष्येण
राजमाष्याभ्याम्
राजमाष्यैः
চতুর্থী
राजमाष्याय
राजमाष्याभ्याम्
राजमाष्येभ्यः
পঞ্চমী
राजमाष्यात् / राजमाष्याद्
राजमाष्याभ्याम्
राजमाष्येभ्यः
ষষ্ঠী
राजमाष्यस्य
राजमाष्ययोः
राजमाष्याणाम्
সপ্তমী
राजमाष्ये
राजमाष्ययोः
राजमाष्येषु
অন্যান্য