राजमाष శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राजमाषः
राजमाषौ
राजमाषाः
సంబోధన
राजमाष
राजमाषौ
राजमाषाः
ద్వితీయా
राजमाषम्
राजमाषौ
राजमाषान्
తృతీయా
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
చతుర్థీ
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
పంచమీ
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
షష్ఠీ
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
సప్తమీ
राजमाषे
राजमाषयोः
राजमाषेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राजमाषः
राजमाषौ
राजमाषाः
సంబోధన
राजमाष
राजमाषौ
राजमाषाः
ద్వితీయా
राजमाषम्
राजमाषौ
राजमाषान्
తృతీయా
राजमाषेण
राजमाषाभ्याम्
राजमाषैः
చతుర్థీ
राजमाषाय
राजमाषाभ्याम्
राजमाषेभ्यः
పంచమీ
राजमाषात् / राजमाषाद्
राजमाषाभ्याम्
राजमाषेभ्यः
షష్ఠీ
राजमाषस्य
राजमाषयोः
राजमाषाणाम्
సప్తమీ
राजमाषे
राजमाषयोः
राजमाषेषु