राजमान శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राजमानः
राजमानौ
राजमानाः
సంబోధన
राजमान
राजमानौ
राजमानाः
ద్వితీయా
राजमानम्
राजमानौ
राजमानान्
తృతీయా
राजमानेन
राजमानाभ्याम्
राजमानैः
చతుర్థీ
राजमानाय
राजमानाभ्याम्
राजमानेभ्यः
పంచమీ
राजमानात् / राजमानाद्
राजमानाभ्याम्
राजमानेभ्यः
షష్ఠీ
राजमानस्य
राजमानयोः
राजमानानाम्
సప్తమీ
राजमाने
राजमानयोः
राजमानेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राजमानः
राजमानौ
राजमानाः
సంబోధన
राजमान
राजमानौ
राजमानाः
ద్వితీయా
राजमानम्
राजमानौ
राजमानान्
తృతీయా
राजमानेन
राजमानाभ्याम्
राजमानैः
చతుర్థీ
राजमानाय
राजमानाभ्याम्
राजमानेभ्यः
పంచమీ
राजमानात् / राजमानाद्
राजमानाभ्याम्
राजमानेभ्यः
షష్ఠీ
राजमानस्य
राजमानयोः
राजमानानाम्
సప్తమీ
राजमाने
राजमानयोः
राजमानेषु
ఇతరులు