Declension of राज

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
राजः
राजौ
राजाः
Vocative
राज
राजौ
राजाः
Accusative
राजम्
राजौ
राजान्
Instrumental
राजेन
राजाभ्याम्
राजैः
Dative
राजाय
राजाभ्याम्
राजेभ्यः
Ablative
राजात् / राजाद्
राजाभ्याम्
राजेभ्यः
Genitive
राजस्य
राजयोः
राजानाम्
Locative
राजे
राजयोः
राजेषु
 
Sing.
Dual
Plu.
Nomin.
राजः
राजौ
राजाः
Vocative
राज
राजौ
राजाः
Accus.
राजम्
राजौ
राजान्
Instrum.
राजेन
राजाभ्याम्
राजैः
Dative
राजाय
राजाभ्याम्
राजेभ्यः
Ablative
राजात् / राजाद्
राजाभ्याम्
राजेभ्यः
Genitive
राजस्य
राजयोः
राजानाम्
Locative
राजे
राजयोः
राजेषु


Others