राचक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राचकः
राचकौ
राचकाः
సంబోధన
राचक
राचकौ
राचकाः
ద్వితీయా
राचकम्
राचकौ
राचकान्
తృతీయా
राचकेन
राचकाभ्याम्
राचकैः
చతుర్థీ
राचकाय
राचकाभ्याम्
राचकेभ्यः
పంచమీ
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
షష్ఠీ
राचकस्य
राचकयोः
राचकानाम्
సప్తమీ
राचके
राचकयोः
राचकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राचकः
राचकौ
राचकाः
సంబోధన
राचक
राचकौ
राचकाः
ద్వితీయా
राचकम्
राचकौ
राचकान्
తృతీయా
राचकेन
राचकाभ्याम्
राचकैः
చతుర్థీ
राचकाय
राचकाभ्याम्
राचकेभ्यः
పంచమీ
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
షష్ఠీ
राचकस्य
राचकयोः
राचकानाम्
సప్తమీ
राचके
राचकयोः
राचकेषु
ఇతరులు