Declension of राघित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
राघितः
राघितौ
राघिताः
Vocative
राघित
राघितौ
राघिताः
Accusative
राघितम्
राघितौ
राघितान्
Instrumental
राघितेन
राघिताभ्याम्
राघितैः
Dative
राघिताय
राघिताभ्याम्
राघितेभ्यः
Ablative
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
Genitive
राघितस्य
राघितयोः
राघितानाम्
Locative
राघिते
राघितयोः
राघितेषु
 
Sing.
Dual
Plu.
Nomin.
राघितः
राघितौ
राघिताः
Vocative
राघित
राघितौ
राघिताः
Accus.
राघितम्
राघितौ
राघितान्
Instrum.
राघितेन
राघिताभ्याम्
राघितैः
Dative
राघिताय
राघिताभ्याम्
राघितेभ्यः
Ablative
राघितात् / राघिताद्
राघिताभ्याम्
राघितेभ्यः
Genitive
राघितस्य
राघितयोः
राघितानाम्
Locative
राघिते
राघितयोः
राघितेषु


Others