राघणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राघणीयः
राघणीयौ
राघणीयाः
సంబోధన
राघणीय
राघणीयौ
राघणीयाः
ద్వితీయా
राघणीयम्
राघणीयौ
राघणीयान्
తృతీయా
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
చతుర్థీ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
పంచమీ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
షష్ఠీ
राघणीयस्य
राघणीययोः
राघणीयानाम्
సప్తమీ
राघणीये
राघणीययोः
राघणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
राघणीयः
राघणीयौ
राघणीयाः
సంబోధన
राघणीय
राघणीयौ
राघणीयाः
ద్వితీయా
राघणीयम्
राघणीयौ
राघणीयान्
తృతీయా
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
చతుర్థీ
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
పంచమీ
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
షష్ఠీ
राघणीयस्य
राघणीययोः
राघणीयानाम्
సప్తమీ
राघणीये
राघणीययोः
राघणीयेषु


ఇతరులు