रागित শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रागितः
रागितौ
रागिताः
সম্বোধন
रागित
रागितौ
रागिताः
দ্বিতীয়া
रागितम्
रागितौ
रागितान्
তৃতীয়া
रागितेन
रागिताभ्याम्
रागितैः
চতুর্থী
रागिताय
रागिताभ्याम्
रागितेभ्यः
পঞ্চমী
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
ষষ্ঠী
रागितस्य
रागितयोः
रागितानाम्
সপ্তমী
रागिते
रागितयोः
रागितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रागितः
रागितौ
रागिताः
সম্বোধন
रागित
रागितौ
रागिताः
দ্বিতীয়া
रागितम्
रागितौ
रागितान्
তৃতীয়া
रागितेन
रागिताभ्याम्
रागितैः
চতুর্থী
रागिताय
रागिताभ्याम्
रागितेभ्यः
পঞ্চমী
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
ষষ্ঠী
रागितस्य
रागितयोः
रागितानाम्
সপ্তমী
रागिते
रागितयोः
रागितेषु


অন্যান্য