रागयितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रागयितव्यः
रागयितव्यौ
रागयितव्याः
సంబోధన
रागयितव्य
रागयितव्यौ
रागयितव्याः
ద్వితీయా
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
తృతీయా
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
చతుర్థీ
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
పంచమీ
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
షష్ఠీ
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
సప్తమీ
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रागयितव्यः
रागयितव्यौ
रागयितव्याः
సంబోధన
रागयितव्य
रागयितव्यौ
रागयितव्याः
ద్వితీయా
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
తృతీయా
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
చతుర్థీ
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
పంచమీ
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
షష్ఠీ
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
సప్తమీ
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु
ఇతరులు