रागयितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रागयितव्यः
रागयितव्यौ
रागयितव्याः
সম্বোধন
रागयितव्य
रागयितव्यौ
रागयितव्याः
দ্বিতীয়া
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
তৃতীয়া
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
চতুর্থী
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
পঞ্চমী
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
ষষ্ঠী
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
সপ্তমী
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रागयितव्यः
रागयितव्यौ
रागयितव्याः
সম্বোধন
रागयितव्य
रागयितव्यौ
रागयितव्याः
দ্বিতীয়া
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
তৃতীয়া
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
চতুর্থী
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
পঞ্চমী
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
ষষ্ঠী
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
সপ্তমী
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु


অন্যান্য