राक्षसी শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
राक्षसी
राक्षस्यौ
राक्षस्यः
সম্বোধন
राक्षसि
राक्षस्यौ
राक्षस्यः
দ্বিতীয়া
राक्षसीम्
राक्षस्यौ
राक्षसीः
তৃতীয়া
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
চতুর্থী
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
পঞ্চমী
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ষষ্ঠী
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
সপ্তমী
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
राक्षसी
राक्षस्यौ
राक्षस्यः
সম্বোধন
राक्षसि
राक्षस्यौ
राक्षस्यः
দ্বিতীয়া
राक्षसीम्
राक्षस्यौ
राक्षसीः
তৃতীয়া
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
চতুর্থী
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
পঞ্চমী
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ষষ্ঠী
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
সপ্তমী
राक्षस्याम्
राक्षस्योः
राक्षसीषु


অন্যান্য