Declension of राक्षसी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
राक्षसी
राक्षस्यौ
राक्षस्यः
Vocative
राक्षसि
राक्षस्यौ
राक्षस्यः
Accusative
राक्षसीम्
राक्षस्यौ
राक्षसीः
Instrumental
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
Dative
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
Ablative
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
Genitive
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
Locative
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
Sing.
Dual
Plu.
Nomin.
राक्षसी
राक्षस्यौ
राक्षस्यः
Vocative
राक्षसि
राक्षस्यौ
राक्षस्यः
Accus.
राक्षसीम्
राक्षस्यौ
राक्षसीः
Instrum.
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
Dative
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
Ablative
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
Genitive
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
Locative
राक्षस्याम्
राक्षस्योः
राक्षसीषु


Others