राक्षसघ्न శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
సంబోధన
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
ద్వితీయా
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
తృతీయా
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
చతుర్థీ
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
పంచమీ
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
షష్ఠీ
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
సప్తమీ
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
సంబోధన
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
ద్వితీయా
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
తృతీయా
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
చతుర్థీ
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
పంచమీ
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
షష్ఠీ
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
సప్తమీ
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु