Declension of राक्षसघ्न

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
Vocative
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
Accusative
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
Instrumental
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
Dative
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
Ablative
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
Genitive
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
Locative
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु
 
Sing.
Dual
Plu.
Nomin.
राक्षसघ्नः
राक्षसघ्नौ
राक्षसघ्नाः
Vocative
राक्षसघ्न
राक्षसघ्नौ
राक्षसघ्नाः
Accus.
राक्षसघ्नम्
राक्षसघ्नौ
राक्षसघ्नान्
Instrum.
राक्षसघ्नेन
राक्षसघ्नाभ्याम्
राक्षसघ्नैः
Dative
राक्षसघ्नाय
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
Ablative
राक्षसघ्नात् / राक्षसघ्नाद्
राक्षसघ्नाभ्याम्
राक्षसघ्नेभ्यः
Genitive
राक्षसघ्नस्य
राक्षसघ्नयोः
राक्षसघ्नानाम्
Locative
राक्षसघ्ने
राक्षसघ्नयोः
राक्षसघ्नेषु