राक्षस శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राक्षसम्
राक्षसे
राक्षसानि
సంబోధన
राक्षस
राक्षसे
राक्षसानि
ద్వితీయా
राक्षसम्
राक्षसे
राक्षसानि
తృతీయా
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
చతుర్థీ
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
పంచమీ
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
షష్ఠీ
राक्षसस्य
राक्षसयोः
राक्षसानाम्
సప్తమీ
राक्षसे
राक्षसयोः
राक्षसेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
राक्षसम्
राक्षसे
राक्षसानि
సంబోధన
राक्षस
राक्षसे
राक्षसानि
ద్వితీయా
राक्षसम्
राक्षसे
राक्षसानि
తృతీయా
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
చతుర్థీ
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
పంచమీ
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
షష్ఠీ
राक्षसस्य
राक्षसयोः
राक्षसानाम्
సప్తమీ
राक्षसे
राक्षसयोः
राक्षसेषु
ఇతరులు