राकित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
राकितः
राकितौ
राकिताः
సంబోధన
राकित
राकितौ
राकिताः
ద్వితీయా
राकितम्
राकितौ
राकितान्
తృతీయా
राकितेन
राकिताभ्याम्
राकितैः
చతుర్థీ
राकिताय
राकिताभ्याम्
राकितेभ्यः
పంచమీ
राकितात् / राकिताद्
राकिताभ्याम्
राकितेभ्यः
షష్ఠీ
राकितस्य
राकितयोः
राकितानाम्
సప్తమీ
राकिते
राकितयोः
राकितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
राकितः
राकितौ
राकिताः
సంబోధన
राकित
राकितौ
राकिताः
ద్వితీయా
राकितम्
राकितौ
राकितान्
తృతీయా
राकितेन
राकिताभ्याम्
राकितैः
చతుర్థీ
राकिताय
राकिताभ्याम्
राकितेभ्यः
పంచమీ
राकितात् / राकिताद्
राकिताभ्याम्
राकितेभ्यः
షష్ఠీ
राकितस्य
राकितयोः
राकितानाम्
సప్తమీ
राकिते
राकितयोः
राकितेषु


ఇతరులు