रहनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रहनीयः
रहनीयौ
रहनीयाः
సంబోధన
रहनीय
रहनीयौ
रहनीयाः
ద్వితీయా
रहनीयम्
रहनीयौ
रहनीयान्
తృతీయా
रहनीयेन
रहनीयाभ्याम्
रहनीयैः
చతుర్థీ
रहनीयाय
रहनीयाभ्याम्
रहनीयेभ्यः
పంచమీ
रहनीयात् / रहनीयाद्
रहनीयाभ्याम्
रहनीयेभ्यः
షష్ఠీ
रहनीयस्य
रहनीययोः
रहनीयानाम्
సప్తమీ
रहनीये
रहनीययोः
रहनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रहनीयः
रहनीयौ
रहनीयाः
సంబోధన
रहनीय
रहनीयौ
रहनीयाः
ద్వితీయా
रहनीयम्
रहनीयौ
रहनीयान्
తృతీయా
रहनीयेन
रहनीयाभ्याम्
रहनीयैः
చతుర్థీ
रहनीयाय
रहनीयाभ्याम्
रहनीयेभ्यः
పంచమీ
रहनीयात् / रहनीयाद्
रहनीयाभ्याम्
रहनीयेभ्यः
షష్ఠీ
रहनीयस्य
रहनीययोः
रहनीयानाम्
సప్తమీ
रहनीये
रहनीययोः
रहनीयेषु


ఇతరులు