रसितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
रसितव्यः
रसितव्यौ
रसितव्याः
সম্বোধন
रसितव्य
रसितव्यौ
रसितव्याः
দ্বিতীয়া
रसितव्यम्
रसितव्यौ
रसितव्यान्
তৃতীয়া
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
চতুর্থী
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
পঞ্চমী
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ষষ্ঠী
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
সপ্তমী
रसितव्ये
रसितव्ययोः
रसितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
रसितव्यः
रसितव्यौ
रसितव्याः
সম্বোধন
रसितव्य
रसितव्यौ
रसितव्याः
দ্বিতীয়া
रसितव्यम्
रसितव्यौ
रसितव्यान्
তৃতীয়া
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
চতুর্থী
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
পঞ্চমী
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
ষষ্ঠী
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
সপ্তমী
रसितव्ये
रसितव्ययोः
रसितव्येषु


অন্যান্য