Declension of रसितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रसितव्यः
रसितव्यौ
रसितव्याः
Vocative
रसितव्य
रसितव्यौ
रसितव्याः
Accusative
रसितव्यम्
रसितव्यौ
रसितव्यान्
Instrumental
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
Dative
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
Ablative
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
Genitive
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
Locative
रसितव्ये
रसितव्ययोः
रसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रसितव्यः
रसितव्यौ
रसितव्याः
Vocative
रसितव्य
रसितव्यौ
रसितव्याः
Accus.
रसितव्यम्
रसितव्यौ
रसितव्यान्
Instrum.
रसितव्येन
रसितव्याभ्याम्
रसितव्यैः
Dative
रसितव्याय
रसितव्याभ्याम्
रसितव्येभ्यः
Ablative
रसितव्यात् / रसितव्याद्
रसितव्याभ्याम्
रसितव्येभ्यः
Genitive
रसितव्यस्य
रसितव्ययोः
रसितव्यानाम्
Locative
रसितव्ये
रसितव्ययोः
रसितव्येषु


Others