रसा శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रसा
रसे
रसाः
సంబోధన
रसे
रसे
रसाः
ద్వితీయా
रसाम्
रसे
रसाः
తృతీయా
रसया
रसाभ्याम्
रसाभिः
చతుర్థీ
रसायै
रसाभ्याम्
रसाभ्यः
పంచమీ
रसायाः
रसाभ्याम्
रसाभ्यः
షష్ఠీ
रसायाः
रसयोः
रसानाम्
సప్తమీ
रसायाम्
रसयोः
रसासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रसा
रसे
रसाः
సంబోధన
रसे
रसे
रसाः
ద్వితీయా
रसाम्
रसे
रसाः
తృతీయా
रसया
रसाभ्याम्
रसाभिः
చతుర్థీ
रसायै
रसाभ्याम्
रसाभ्यः
పంచమీ
रसायाः
रसाभ्याम्
रसाभ्यः
షష్ఠీ
रसायाः
रसयोः
रसानाम्
సప్తమీ
रसायाम्
रसयोः
रसासु


ఇతరులు