Declension of रसा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
रसा
रसे
रसाः
Vocative
रसे
रसे
रसाः
Accusative
रसाम्
रसे
रसाः
Instrumental
रसया
रसाभ्याम्
रसाभिः
Dative
रसायै
रसाभ्याम्
रसाभ्यः
Ablative
रसायाः
रसाभ्याम्
रसाभ्यः
Genitive
रसायाः
रसयोः
रसानाम्
Locative
रसायाम्
रसयोः
रसासु
 
Sing.
Dual
Plu.
Nomin.
रसा
रसे
रसाः
Vocative
रसे
रसे
रसाः
Accus.
रसाम्
रसे
रसाः
Instrum.
रसया
रसाभ्याम्
रसाभिः
Dative
रसायै
रसाभ्याम्
रसाभ्यः
Ablative
रसायाः
रसाभ्याम्
रसाभ्यः
Genitive
रसायाः
रसयोः
रसानाम्
Locative
रसायाम्
रसयोः
रसासु


Others