रसयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रसयितव्यः
रसयितव्यौ
रसयितव्याः
సంబోధన
रसयितव्य
रसयितव्यौ
रसयितव्याः
ద్వితీయా
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
తృతీయా
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
చతుర్థీ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
పంచమీ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
షష్ఠీ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
సప్తమీ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रसयितव्यः
रसयितव्यौ
रसयितव्याः
సంబోధన
रसयितव्य
रसयितव्यौ
रसयितव्याः
ద్వితీయా
रसयितव्यम्
रसयितव्यौ
रसयितव्यान्
తృతీయా
रसयितव्येन
रसयितव्याभ्याम्
रसयितव्यैः
చతుర్థీ
रसयितव्याय
रसयितव्याभ्याम्
रसयितव्येभ्यः
పంచమీ
रसयितव्यात् / रसयितव्याद्
रसयितव्याभ्याम्
रसयितव्येभ्यः
షష్ఠీ
रसयितव्यस्य
रसयितव्ययोः
रसयितव्यानाम्
సప్తమీ
रसयितव्ये
रसयितव्ययोः
रसयितव्येषु


ఇతరులు