रसयमान শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
रसयमानः
रसयमानौ
रसयमानाः
সম্বোধন
रसयमान
रसयमानौ
रसयमानाः
দ্বিতীয়া
रसयमानम्
रसयमानौ
रसयमानान्
তৃতীয়া
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
চতুর্থী
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
পঞ্চমী
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
ষষ্ঠী
रसयमानस्य
रसयमानयोः
रसयमानानाम्
সপ্তমী
रसयमाने
रसयमानयोः
रसयमानेषु
এক
দ্বিবচন
বহু.
প্রথমা
रसयमानः
रसयमानौ
रसयमानाः
সম্বোধন
रसयमान
रसयमानौ
रसयमानाः
দ্বিতীয়া
रसयमानम्
रसयमानौ
रसयमानान्
তৃতীয়া
रसयमानेन
रसयमानाभ्याम्
रसयमानैः
চতুর্থী
रसयमानाय
रसयमानाभ्याम्
रसयमानेभ्यः
পঞ্চমী
रसयमानात् / रसयमानाद्
रसयमानाभ्याम्
रसयमानेभ्यः
ষষ্ঠী
रसयमानस्य
रसयमानयोः
रसयमानानाम्
সপ্তমী
रसयमाने
रसयमानयोः
रसयमानेषु
অন্যান্য