रसनीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रसनीयः
रसनीयौ
रसनीयाः
సంబోధన
रसनीय
रसनीयौ
रसनीयाः
ద్వితీయా
रसनीयम्
रसनीयौ
रसनीयान्
తృతీయా
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
చతుర్థీ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
పంచమీ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
షష్ఠీ
रसनीयस्य
रसनीययोः
रसनीयानाम्
సప్తమీ
रसनीये
रसनीययोः
रसनीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रसनीयः
रसनीयौ
रसनीयाः
సంబోధన
रसनीय
रसनीयौ
रसनीयाः
ద్వితీయా
रसनीयम्
रसनीयौ
रसनीयान्
తృతీయా
रसनीयेन
रसनीयाभ्याम्
रसनीयैः
చతుర్థీ
रसनीयाय
रसनीयाभ्याम्
रसनीयेभ्यः
పంచమీ
रसनीयात् / रसनीयाद्
रसनीयाभ्याम्
रसनीयेभ्यः
షష్ఠీ
रसनीयस्य
रसनीययोः
रसनीयानाम्
సప్తమీ
रसनीये
रसनीययोः
रसनीयेषु
ఇతరులు