Declension of रव्य
(Masculine)
Singular
Dual
Plural
Nominative
रव्यः
रव्यौ
रव्याः
Vocative
रव्य
रव्यौ
रव्याः
Accusative
रव्यम्
रव्यौ
रव्यान्
Instrumental
रव्येण
रव्याभ्याम्
रव्यैः
Dative
रव्याय
रव्याभ्याम्
रव्येभ्यः
Ablative
रव्यात् / रव्याद्
रव्याभ्याम्
रव्येभ्यः
Genitive
रव्यस्य
रव्ययोः
रव्याणाम्
Locative
रव्ये
रव्ययोः
रव्येषु
Sing.
Dual
Plu.
Nomin.
रव्यः
रव्यौ
रव्याः
Vocative
रव्य
रव्यौ
रव्याः
Accus.
रव्यम्
रव्यौ
रव्यान्
Instrum.
रव्येण
रव्याभ्याम्
रव्यैः
Dative
रव्याय
रव्याभ्याम्
रव्येभ्यः
Ablative
रव्यात् / रव्याद्
रव्याभ्याम्
रव्येभ्यः
Genitive
रव्यस्य
रव्ययोः
रव्याणाम्
Locative
रव्ये
रव्ययोः
रव्येषु
Others