रवमाण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रवमाणः
रवमाणौ
रवमाणाः
సంబోధన
रवमाण
रवमाणौ
रवमाणाः
ద్వితీయా
रवमाणम्
रवमाणौ
रवमाणान्
తృతీయా
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
చతుర్థీ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
పంచమీ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
షష్ఠీ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
సప్తమీ
रवमाणे
रवमाणयोः
रवमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रवमाणः
रवमाणौ
रवमाणाः
సంబోధన
रवमाण
रवमाणौ
रवमाणाः
ద్వితీయా
रवमाणम्
रवमाणौ
रवमाणान्
తృతీయా
रवमाणेन
रवमाणाभ्याम्
रवमाणैः
చతుర్థీ
रवमाणाय
रवमाणाभ्याम्
रवमाणेभ्यः
పంచమీ
रवमाणात् / रवमाणाद्
रवमाणाभ्याम्
रवमाणेभ्यः
షష్ఠీ
रवमाणस्य
रवमाणयोः
रवमाणानाम्
సప్తమీ
रवमाणे
रवमाणयोः
रवमाणेषु


ఇతరులు