रम्भक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रम्भकः
रम्भकौ
रम्भकाः
సంబోధన
रम्भक
रम्भकौ
रम्भकाः
ద్వితీయా
रम्भकम्
रम्भकौ
रम्भकान्
తృతీయా
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
చతుర్థీ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
పంచమీ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
షష్ఠీ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
సప్తమీ
रम्भके
रम्भकयोः
रम्भकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रम्भकः
रम्भकौ
रम्भकाः
సంబోధన
रम्भक
रम्भकौ
रम्भकाः
ద్వితీయా
रम्भकम्
रम्भकौ
रम्भकान्
తృతీయా
रम्भकेण
रम्भकाभ्याम्
रम्भकैः
చతుర్థీ
रम्भकाय
रम्भकाभ्याम्
रम्भकेभ्यः
పంచమీ
रम्भकात् / रम्भकाद्
रम्भकाभ्याम्
रम्भकेभ्यः
షష్ఠీ
रम्भकस्य
रम्भकयोः
रम्भकाणाम्
సప్తమీ
रम्भके
रम्भकयोः
रम्भकेषु


ఇతరులు