रम्बक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रम्बकः
रम्बकौ
रम्बकाः
సంబోధన
रम्बक
रम्बकौ
रम्बकाः
ద్వితీయా
रम्बकम्
रम्बकौ
रम्बकान्
తృతీయా
रम्बकेण
रम्बकाभ्याम्
रम्बकैः
చతుర్థీ
रम्बकाय
रम्बकाभ्याम्
रम्बकेभ्यः
పంచమీ
रम्बकात् / रम्बकाद्
रम्बकाभ्याम्
रम्बकेभ्यः
షష్ఠీ
रम्बकस्य
रम्बकयोः
रम्बकाणाम्
సప్తమీ
रम्बके
रम्बकयोः
रम्बकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रम्बकः
रम्बकौ
रम्बकाः
సంబోధన
रम्बक
रम्बकौ
रम्बकाः
ద్వితీయా
रम्बकम्
रम्बकौ
रम्बकान्
తృతీయా
रम्बकेण
रम्बकाभ्याम्
रम्बकैः
చతుర్థీ
रम्बकाय
रम्बकाभ्याम्
रम्बकेभ्यः
పంచమీ
रम्बकात् / रम्बकाद्
रम्बकाभ्याम्
रम्बकेभ्यः
షష్ఠీ
रम्बकस्य
रम्बकयोः
रम्बकाणाम्
సప్తమీ
रम्बके
रम्बकयोः
रम्बकेषु
ఇతరులు