Declension of रम्फणीय
(Masculine)
Singular
Dual
Plural
Nominative
रम्फणीयः
रम्फणीयौ
रम्फणीयाः
Vocative
रम्फणीय
रम्फणीयौ
रम्फणीयाः
Accusative
रम्फणीयम्
रम्फणीयौ
रम्फणीयान्
Instrumental
रम्फणीयेन
रम्फणीयाभ्याम्
रम्फणीयैः
Dative
रम्फणीयाय
रम्फणीयाभ्याम्
रम्फणीयेभ्यः
Ablative
रम्फणीयात् / रम्फणीयाद्
रम्फणीयाभ्याम्
रम्फणीयेभ्यः
Genitive
रम्फणीयस्य
रम्फणीययोः
रम्फणीयानाम्
Locative
रम्फणीये
रम्फणीययोः
रम्फणीयेषु
Sing.
Dual
Plu.
Nomin.
रम्फणीयः
रम्फणीयौ
रम्फणीयाः
Vocative
रम्फणीय
रम्फणीयौ
रम्फणीयाः
Accus.
रम्फणीयम्
रम्फणीयौ
रम्फणीयान्
Instrum.
रम्फणीयेन
रम्फणीयाभ्याम्
रम्फणीयैः
Dative
रम्फणीयाय
रम्फणीयाभ्याम्
रम्फणीयेभ्यः
Ablative
रम्फणीयात् / रम्फणीयाद्
रम्फणीयाभ्याम्
रम्फणीयेभ्यः
Genitive
रम्फणीयस्य
रम्फणीययोः
रम्फणीयानाम्
Locative
रम्फणीये
रम्फणीययोः
रम्फणीयेषु
Others