रमल శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रमलः
रमलौ
रमलाः
సంబోధన
रमल
रमलौ
रमलाः
ద్వితీయా
रमलम्
रमलौ
रमलान्
తృతీయా
रमलेन
रमलाभ्याम्
रमलैः
చతుర్థీ
रमलाय
रमलाभ्याम्
रमलेभ्यः
పంచమీ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
షష్ఠీ
रमलस्य
रमलयोः
रमलानाम्
సప్తమీ
रमले
रमलयोः
रमलेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
रमलः
रमलौ
रमलाः
సంబోధన
रमल
रमलौ
रमलाः
ద్వితీయా
रमलम्
रमलौ
रमलान्
తృతీయా
रमलेन
रमलाभ्याम्
रमलैः
చతుర్థీ
रमलाय
रमलाभ्याम्
रमलेभ्यः
పంచమీ
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
షష్ఠీ
रमलस्य
रमलयोः
रमलानाम्
సప్తమీ
रमले
रमलयोः
रमलेषु