Declension of रमल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
रमलः
रमलौ
रमलाः
Vocative
रमल
रमलौ
रमलाः
Accusative
रमलम्
रमलौ
रमलान्
Instrumental
रमलेन
रमलाभ्याम्
रमलैः
Dative
रमलाय
रमलाभ्याम्
रमलेभ्यः
Ablative
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
Genitive
रमलस्य
रमलयोः
रमलानाम्
Locative
रमले
रमलयोः
रमलेषु
 
Sing.
Dual
Plu.
Nomin.
रमलः
रमलौ
रमलाः
Vocative
रमल
रमलौ
रमलाः
Accus.
रमलम्
रमलौ
रमलान्
Instrum.
रमलेन
रमलाभ्याम्
रमलैः
Dative
रमलाय
रमलाभ्याम्
रमलेभ्यः
Ablative
रमलात् / रमलाद्
रमलाभ्याम्
रमलेभ्यः
Genitive
रमलस्य
रमलयोः
रमलानाम्
Locative
रमले
रमलयोः
रमलेषु