रमणीय శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
रमणीयः
रमणीयौ
रमणीयाः
సంబోధన
रमणीय
रमणीयौ
रमणीयाः
ద్వితీయా
रमणीयम्
रमणीयौ
रमणीयान्
తృతీయా
रमणीयेन
रमणीयाभ्याम्
रमणीयैः
చతుర్థీ
रमणीयाय
रमणीयाभ्याम्
रमणीयेभ्यः
పంచమీ
रमणीयात् / रमणीयाद्
रमणीयाभ्याम्
रमणीयेभ्यः
షష్ఠీ
रमणीयस्य
रमणीययोः
रमणीयानाम्
సప్తమీ
रमणीये
रमणीययोः
रमणीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
रमणीयः
रमणीयौ
रमणीयाः
సంబోధన
रमणीय
रमणीयौ
रमणीयाः
ద్వితీయా
रमणीयम्
रमणीयौ
रमणीयान्
తృతీయా
रमणीयेन
रमणीयाभ्याम्
रमणीयैः
చతుర్థీ
रमणीयाय
रमणीयाभ्याम्
रमणीयेभ्यः
పంచమీ
रमणीयात् / रमणीयाद्
रमणीयाभ्याम्
रमणीयेभ्यः
షష్ఠీ
रमणीयस्य
रमणीययोः
रमणीयानाम्
సప్తమీ
रमणीये
रमणीययोः
रमणीयेषु
ఇతరులు