Declension of रब्धव्य
(Masculine)
Singular
Dual
Plural
Nominative
रब्धव्यः
रब्धव्यौ
रब्धव्याः
Vocative
रब्धव्य
रब्धव्यौ
रब्धव्याः
Accusative
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
Instrumental
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
Dative
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
Ablative
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
Genitive
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
Locative
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
Sing.
Dual
Plu.
Nomin.
रब्धव्यः
रब्धव्यौ
रब्धव्याः
Vocative
रब्धव्य
रब्धव्यौ
रब्धव्याः
Accus.
रब्धव्यम्
रब्धव्यौ
रब्धव्यान्
Instrum.
रब्धव्येन
रब्धव्याभ्याम्
रब्धव्यैः
Dative
रब्धव्याय
रब्धव्याभ्याम्
रब्धव्येभ्यः
Ablative
रब्धव्यात् / रब्धव्याद्
रब्धव्याभ्याम्
रब्धव्येभ्यः
Genitive
रब्धव्यस्य
रब्धव्ययोः
रब्धव्यानाम्
Locative
रब्धव्ये
रब्धव्ययोः
रब्धव्येषु
Others