Declension of रफितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
रफितव्यः
रफितव्यौ
रफितव्याः
Vocative
रफितव्य
रफितव्यौ
रफितव्याः
Accusative
रफितव्यम्
रफितव्यौ
रफितव्यान्
Instrumental
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
Dative
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
Ablative
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
Genitive
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
Locative
रफितव्ये
रफितव्ययोः
रफितव्येषु
 
Sing.
Dual
Plu.
Nomin.
रफितव्यः
रफितव्यौ
रफितव्याः
Vocative
रफितव्य
रफितव्यौ
रफितव्याः
Accus.
रफितव्यम्
रफितव्यौ
रफितव्यान्
Instrum.
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
Dative
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
Ablative
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
Genitive
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
Locative
रफितव्ये
रफितव्ययोः
रफितव्येषु


Others